Charak Samhita – षड्विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः

  This Post also Contains the description about panch vidh kshaya kalpana… छ: सौ ‘विरेचन’ होते हैं – षड् विरेचनशतानि  और छ: विरेचनों के आश्रय होते हैं — षड् विरेचनाश्रया इह खलु षड् विरेचनशतानि भवन्ति, षड् विरेचनाश्रयाः, पञ्च कषाययोनयः, पञ्चविधं कषायकल्पनं, पञ्चाशन्महाकषायाः, पञ्च कषायशतानि, इति संग्रहः ॥ इस आयुर्वेदशास्त्र में छ : सौ विरेचन योग … Continue reading Charak Samhita – षड्विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः