Maha Sneha – Panch lavan – Asta mutra

 चार महास्नेह (four maha sneha) :- सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः । पानाभ्यञ्जनबस्त्यर्थ नस्यार्थं चैव योगतः॥ स्नेहना जीवना बल्या वर्णोपचयवर्धनाः । स्नेहा ते च विहिता वातपित्तकफापहाः ॥  १ . घृत, २ . तैल, ३ . वसा और ४ . मज्जा – ये चार प्रकार के स्नेह बतलाये गये है । इनका प्रयोग पीने के लिए … Continue reading Maha Sneha – Panch lavan – Asta mutra